🔄

  • आचार्य दण्डी काव्यादर्श: अनेक टीकाओं सहित - (Set of 4 Vols.) - Motilal Banarsidass author
  • आचार्य दण्डी काव्यादर्श: अनेक टीकाओं सहित - (Set of 4 Vols.) - Motilal Banarsidass author
  • आचार्य दण्डी काव्यादर्श: अनेक टीकाओं सहित - (Set of 4 Vols.) - Motilal Banarsidass author
  • आचार्य दण्डी काव्यादर्श: अनेक टीकाओं सहित - (Set of 4 Vols.) - Motilal Banarsidass author
  • आचार्य दण्डी काव्यादर्श: अनेक टीकाओं सहित - (Set of 4 Vols.) - Motilal Banarsidass author
  • आचार्य दण्डी काव्यादर्श: अनेक टीकाओं सहित - (Set of 4 Vols.) - Motilal Banarsidass author
  • आचार्य दण्डी काव्यादर्श: अनेक टीकाओं सहित - (Set of 4 Vols.) - Motilal Banarsidass author
  • आचार्य दण्डी काव्यादर्श: अनेक टीकाओं सहित - (Set of 4 Vols.) - Motilal Banarsidass author
  • आचार्य दण्डी काव्यादर्श: अनेक टीकाओं सहित - (Set of 4 Vols.) - Motilal Banarsidass author
  • आचार्य दण्डी काव्यादर्श: अनेक टीकाओं सहित - (Set of 4 Vols.) - Motilal Banarsidass author
  • आचार्य दण्डी काव्यादर्श: अनेक टीकाओं सहित-  (Set of 4 Vols.)

आचार्य दण्डी काव्यादर्श: अनेक टीकाओं सहित- (Set of 4 Vols.)

Acharya Dandi Kavyadarsha: With Many Commentaries
Publisher: Nag Prakashak
Language: Sanskrit
Total Pages: 2032
Available in: Hardbound
Regular price Rs. 2,250.00 Sale price Rs. 3,750.00
Unit price per
Tax included.

Description

संस्कृतकाव्यशास्त्रपरम्परायां मुख्यत आलङ्कारिकेषु आचार्यदण्डिनः काव्यादर्शस्य महनीयतमं स्थानमङ्गी-क्रियते । ग्रन्थस्यास्योपरि समये समये विद्वद्भिः स्वस्वमतानुसारं विवेचनं प्रस्तुतम् । एवं परिदृष्टायां व्याख्यानशैल्यां याः चतस्रः टीकाः समुपलब्धाः तासामेकत्रैव प्रकाशन-मद्यावधि समालोचकानां समक्षेऽ-नुपलक्षितमासीत् । एताः चतस्रः टीकाः सन्ति -

१. रत्नश्रीः २. हृदयङ्गमा, ३.प्रभा, ४. विवृति च ।

सर्वासां टीकानां समग्रं व्याख्यानं प्रत्येकं कारिकाया अनन्तरं सफुटतया प्रदत्तम् । ग्रन्थश्चैष पञ्चसु भागेषु प्रकाशितः क्रियते । आशासे सर्वेषां काव्यशास्त्रं प्रविविक्षूणां छात्राणां समालोचकानां च कृते ग्रन्थ एष साहाय्यप्रदः सम्पत्स्यते ।